Declension table of ?mamedhāna

Deva

NeuterSingularDualPlural
Nominativemamedhānam mamedhāne mamedhānāni
Vocativemamedhāna mamedhāne mamedhānāni
Accusativemamedhānam mamedhāne mamedhānāni
Instrumentalmamedhānena mamedhānābhyām mamedhānaiḥ
Dativemamedhānāya mamedhānābhyām mamedhānebhyaḥ
Ablativemamedhānāt mamedhānābhyām mamedhānebhyaḥ
Genitivemamedhānasya mamedhānayoḥ mamedhānānām
Locativemamedhāne mamedhānayoḥ mamedhāneṣu

Compound mamedhāna -

Adverb -mamedhānam -mamedhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria