Declension table of ?meddhavatī

Deva

FeminineSingularDualPlural
Nominativemeddhavatī meddhavatyau meddhavatyaḥ
Vocativemeddhavati meddhavatyau meddhavatyaḥ
Accusativemeddhavatīm meddhavatyau meddhavatīḥ
Instrumentalmeddhavatyā meddhavatībhyām meddhavatībhiḥ
Dativemeddhavatyai meddhavatībhyām meddhavatībhyaḥ
Ablativemeddhavatyāḥ meddhavatībhyām meddhavatībhyaḥ
Genitivemeddhavatyāḥ meddhavatyoḥ meddhavatīnām
Locativemeddhavatyām meddhavatyoḥ meddhavatīṣu

Compound meddhavati - meddhavatī -

Adverb -meddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria