Declension table of ?medhantī

Deva

FeminineSingularDualPlural
Nominativemedhantī medhantyau medhantyaḥ
Vocativemedhanti medhantyau medhantyaḥ
Accusativemedhantīm medhantyau medhantīḥ
Instrumentalmedhantyā medhantībhyām medhantībhiḥ
Dativemedhantyai medhantībhyām medhantībhyaḥ
Ablativemedhantyāḥ medhantībhyām medhantībhyaḥ
Genitivemedhantyāḥ medhantyoḥ medhantīnām
Locativemedhantyām medhantyoḥ medhantīṣu

Compound medhanti - medhantī -

Adverb -medhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria