Declension table of ?medhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemedhiṣyamāṇaḥ medhiṣyamāṇau medhiṣyamāṇāḥ
Vocativemedhiṣyamāṇa medhiṣyamāṇau medhiṣyamāṇāḥ
Accusativemedhiṣyamāṇam medhiṣyamāṇau medhiṣyamāṇān
Instrumentalmedhiṣyamāṇena medhiṣyamāṇābhyām medhiṣyamāṇaiḥ medhiṣyamāṇebhiḥ
Dativemedhiṣyamāṇāya medhiṣyamāṇābhyām medhiṣyamāṇebhyaḥ
Ablativemedhiṣyamāṇāt medhiṣyamāṇābhyām medhiṣyamāṇebhyaḥ
Genitivemedhiṣyamāṇasya medhiṣyamāṇayoḥ medhiṣyamāṇānām
Locativemedhiṣyamāṇe medhiṣyamāṇayoḥ medhiṣyamāṇeṣu

Compound medhiṣyamāṇa -

Adverb -medhiṣyamāṇam -medhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria