Declension table of ?meddhavat

Deva

MasculineSingularDualPlural
Nominativemeddhavān meddhavantau meddhavantaḥ
Vocativemeddhavan meddhavantau meddhavantaḥ
Accusativemeddhavantam meddhavantau meddhavataḥ
Instrumentalmeddhavatā meddhavadbhyām meddhavadbhiḥ
Dativemeddhavate meddhavadbhyām meddhavadbhyaḥ
Ablativemeddhavataḥ meddhavadbhyām meddhavadbhyaḥ
Genitivemeddhavataḥ meddhavatoḥ meddhavatām
Locativemeddhavati meddhavatoḥ meddhavatsu

Compound meddhavat -

Adverb -meddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria