Conjugation tables of ?bhan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhanāmi bhanāvaḥ bhanāmaḥ
Secondbhanasi bhanathaḥ bhanatha
Thirdbhanati bhanataḥ bhananti


MiddleSingularDualPlural
Firstbhane bhanāvahe bhanāmahe
Secondbhanase bhanethe bhanadhve
Thirdbhanate bhanete bhanante


PassiveSingularDualPlural
Firstbhanye bhanyāvahe bhanyāmahe
Secondbhanyase bhanyethe bhanyadhve
Thirdbhanyate bhanyete bhanyante


Imperfect

ActiveSingularDualPlural
Firstabhanam abhanāva abhanāma
Secondabhanaḥ abhanatam abhanata
Thirdabhanat abhanatām abhanan


MiddleSingularDualPlural
Firstabhane abhanāvahi abhanāmahi
Secondabhanathāḥ abhanethām abhanadhvam
Thirdabhanata abhanetām abhananta


PassiveSingularDualPlural
Firstabhanye abhanyāvahi abhanyāmahi
Secondabhanyathāḥ abhanyethām abhanyadhvam
Thirdabhanyata abhanyetām abhanyanta


Optative

ActiveSingularDualPlural
Firstbhaneyam bhaneva bhanema
Secondbhaneḥ bhanetam bhaneta
Thirdbhanet bhanetām bhaneyuḥ


MiddleSingularDualPlural
Firstbhaneya bhanevahi bhanemahi
Secondbhanethāḥ bhaneyāthām bhanedhvam
Thirdbhaneta bhaneyātām bhaneran


PassiveSingularDualPlural
Firstbhanyeya bhanyevahi bhanyemahi
Secondbhanyethāḥ bhanyeyāthām bhanyedhvam
Thirdbhanyeta bhanyeyātām bhanyeran


Imperative

ActiveSingularDualPlural
Firstbhanāni bhanāva bhanāma
Secondbhana bhanatam bhanata
Thirdbhanatu bhanatām bhanantu


MiddleSingularDualPlural
Firstbhanai bhanāvahai bhanāmahai
Secondbhanasva bhanethām bhanadhvam
Thirdbhanatām bhanetām bhanantām


PassiveSingularDualPlural
Firstbhanyai bhanyāvahai bhanyāmahai
Secondbhanyasva bhanyethām bhanyadhvam
Thirdbhanyatām bhanyetām bhanyantām


Future

ActiveSingularDualPlural
Firstbhaniṣyāmi bhaniṣyāvaḥ bhaniṣyāmaḥ
Secondbhaniṣyasi bhaniṣyathaḥ bhaniṣyatha
Thirdbhaniṣyati bhaniṣyataḥ bhaniṣyanti


MiddleSingularDualPlural
Firstbhaniṣye bhaniṣyāvahe bhaniṣyāmahe
Secondbhaniṣyase bhaniṣyethe bhaniṣyadhve
Thirdbhaniṣyate bhaniṣyete bhaniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhanitāsmi bhanitāsvaḥ bhanitāsmaḥ
Secondbhanitāsi bhanitāsthaḥ bhanitāstha
Thirdbhanitā bhanitārau bhanitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhāna babhana babhaniva babhanima
Secondbabhanitha babhanathuḥ babhana
Thirdbabhāna babhanatuḥ babhanuḥ


MiddleSingularDualPlural
Firstbabhane babhanivahe babhanimahe
Secondbabhaniṣe babhanāthe babhanidhve
Thirdbabhane babhanāte babhanire


Benedictive

ActiveSingularDualPlural
Firstbhanyāsam bhanyāsva bhanyāsma
Secondbhanyāḥ bhanyāstam bhanyāsta
Thirdbhanyāt bhanyāstām bhanyāsuḥ

Participles

Past Passive Participle
bhanta m. n. bhantā f.

Past Active Participle
bhantavat m. n. bhantavatī f.

Present Active Participle
bhanat m. n. bhanantī f.

Present Middle Participle
bhanamāna m. n. bhanamānā f.

Present Passive Participle
bhanyamāna m. n. bhanyamānā f.

Future Active Participle
bhaniṣyat m. n. bhaniṣyantī f.

Future Middle Participle
bhaniṣyamāṇa m. n. bhaniṣyamāṇā f.

Future Passive Participle
bhanitavya m. n. bhanitavyā f.

Future Passive Participle
bhānya m. n. bhānyā f.

Future Passive Participle
bhananīya m. n. bhananīyā f.

Perfect Active Participle
babhanvas m. n. babhanuṣī f.

Perfect Middle Participle
babhanāna m. n. babhanānā f.

Indeclinable forms

Infinitive
bhanitum

Absolutive
bhantvā

Absolutive
-bhanya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria