Declension table of ?bhanta

Deva

MasculineSingularDualPlural
Nominativebhantaḥ bhantau bhantāḥ
Vocativebhanta bhantau bhantāḥ
Accusativebhantam bhantau bhantān
Instrumentalbhantena bhantābhyām bhantaiḥ bhantebhiḥ
Dativebhantāya bhantābhyām bhantebhyaḥ
Ablativebhantāt bhantābhyām bhantebhyaḥ
Genitivebhantasya bhantayoḥ bhantānām
Locativebhante bhantayoḥ bhanteṣu

Compound bhanta -

Adverb -bhantam -bhantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria