Declension table of ?bhanyamāna

Deva

MasculineSingularDualPlural
Nominativebhanyamānaḥ bhanyamānau bhanyamānāḥ
Vocativebhanyamāna bhanyamānau bhanyamānāḥ
Accusativebhanyamānam bhanyamānau bhanyamānān
Instrumentalbhanyamānena bhanyamānābhyām bhanyamānaiḥ bhanyamānebhiḥ
Dativebhanyamānāya bhanyamānābhyām bhanyamānebhyaḥ
Ablativebhanyamānāt bhanyamānābhyām bhanyamānebhyaḥ
Genitivebhanyamānasya bhanyamānayoḥ bhanyamānānām
Locativebhanyamāne bhanyamānayoḥ bhanyamāneṣu

Compound bhanyamāna -

Adverb -bhanyamānam -bhanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria