Declension table of ?bhānya

Deva

NeuterSingularDualPlural
Nominativebhānyam bhānye bhānyāni
Vocativebhānya bhānye bhānyāni
Accusativebhānyam bhānye bhānyāni
Instrumentalbhānyena bhānyābhyām bhānyaiḥ
Dativebhānyāya bhānyābhyām bhānyebhyaḥ
Ablativebhānyāt bhānyābhyām bhānyebhyaḥ
Genitivebhānyasya bhānyayoḥ bhānyānām
Locativebhānye bhānyayoḥ bhānyeṣu

Compound bhānya -

Adverb -bhānyam -bhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria