Declension table of ?bhanantī

Deva

FeminineSingularDualPlural
Nominativebhanantī bhanantyau bhanantyaḥ
Vocativebhananti bhanantyau bhanantyaḥ
Accusativebhanantīm bhanantyau bhanantīḥ
Instrumentalbhanantyā bhanantībhyām bhanantībhiḥ
Dativebhanantyai bhanantībhyām bhanantībhyaḥ
Ablativebhanantyāḥ bhanantībhyām bhanantībhyaḥ
Genitivebhanantyāḥ bhanantyoḥ bhanantīnām
Locativebhanantyām bhanantyoḥ bhanantīṣu

Compound bhananti - bhanantī -

Adverb -bhananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria