Declension table of ?bhanyamāna

Deva

NeuterSingularDualPlural
Nominativebhanyamānam bhanyamāne bhanyamānāni
Vocativebhanyamāna bhanyamāne bhanyamānāni
Accusativebhanyamānam bhanyamāne bhanyamānāni
Instrumentalbhanyamānena bhanyamānābhyām bhanyamānaiḥ
Dativebhanyamānāya bhanyamānābhyām bhanyamānebhyaḥ
Ablativebhanyamānāt bhanyamānābhyām bhanyamānebhyaḥ
Genitivebhanyamānasya bhanyamānayoḥ bhanyamānānām
Locativebhanyamāne bhanyamānayoḥ bhanyamāneṣu

Compound bhanyamāna -

Adverb -bhanyamānam -bhanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria