Declension table of ?bhaniṣyat

Deva

NeuterSingularDualPlural
Nominativebhaniṣyat bhaniṣyantī bhaniṣyatī bhaniṣyanti
Vocativebhaniṣyat bhaniṣyantī bhaniṣyatī bhaniṣyanti
Accusativebhaniṣyat bhaniṣyantī bhaniṣyatī bhaniṣyanti
Instrumentalbhaniṣyatā bhaniṣyadbhyām bhaniṣyadbhiḥ
Dativebhaniṣyate bhaniṣyadbhyām bhaniṣyadbhyaḥ
Ablativebhaniṣyataḥ bhaniṣyadbhyām bhaniṣyadbhyaḥ
Genitivebhaniṣyataḥ bhaniṣyatoḥ bhaniṣyatām
Locativebhaniṣyati bhaniṣyatoḥ bhaniṣyatsu

Adverb -bhaniṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria