Declension table of ?bhaniṣyantī

Deva

FeminineSingularDualPlural
Nominativebhaniṣyantī bhaniṣyantyau bhaniṣyantyaḥ
Vocativebhaniṣyanti bhaniṣyantyau bhaniṣyantyaḥ
Accusativebhaniṣyantīm bhaniṣyantyau bhaniṣyantīḥ
Instrumentalbhaniṣyantyā bhaniṣyantībhyām bhaniṣyantībhiḥ
Dativebhaniṣyantyai bhaniṣyantībhyām bhaniṣyantībhyaḥ
Ablativebhaniṣyantyāḥ bhaniṣyantībhyām bhaniṣyantībhyaḥ
Genitivebhaniṣyantyāḥ bhaniṣyantyoḥ bhaniṣyantīnām
Locativebhaniṣyantyām bhaniṣyantyoḥ bhaniṣyantīṣu

Compound bhaniṣyanti - bhaniṣyantī -

Adverb -bhaniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria