Declension table of ?babhanvas

Deva

NeuterSingularDualPlural
Nominativebabhanvat babhanuṣī babhanvāṃsi
Vocativebabhanvat babhanuṣī babhanvāṃsi
Accusativebabhanvat babhanuṣī babhanvāṃsi
Instrumentalbabhanuṣā babhanvadbhyām babhanvadbhiḥ
Dativebabhanuṣe babhanvadbhyām babhanvadbhyaḥ
Ablativebabhanuṣaḥ babhanvadbhyām babhanvadbhyaḥ
Genitivebabhanuṣaḥ babhanuṣoḥ babhanuṣām
Locativebabhanuṣi babhanuṣoḥ babhanvatsu

Compound babhanvat -

Adverb -babhanvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria