Declension table of ?bhantavat

Deva

MasculineSingularDualPlural
Nominativebhantavān bhantavantau bhantavantaḥ
Vocativebhantavan bhantavantau bhantavantaḥ
Accusativebhantavantam bhantavantau bhantavataḥ
Instrumentalbhantavatā bhantavadbhyām bhantavadbhiḥ
Dativebhantavate bhantavadbhyām bhantavadbhyaḥ
Ablativebhantavataḥ bhantavadbhyām bhantavadbhyaḥ
Genitivebhantavataḥ bhantavatoḥ bhantavatām
Locativebhantavati bhantavatoḥ bhantavatsu

Compound bhantavat -

Adverb -bhantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria