Conjugation tables of śrā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśrīṇāmi śrīṇīvaḥ śrīṇīmaḥ
Secondśrīṇāsi śrīṇīthaḥ śrīṇītha
Thirdśrīṇāti śrīṇītaḥ śrīṇanti


PassiveSingularDualPlural
Firstśrīye śrīyāvahe śrīyāmahe
Secondśrīyase śrīyethe śrīyadhve
Thirdśrīyate śrīyete śrīyante


Imperfect

ActiveSingularDualPlural
Firstaśrīṇām aśrīṇīva aśrīṇīma
Secondaśrīṇāḥ aśrīṇītam aśrīṇīta
Thirdaśrīṇāt aśrīṇītām aśrīṇan


PassiveSingularDualPlural
Firstaśrīye aśrīyāvahi aśrīyāmahi
Secondaśrīyathāḥ aśrīyethām aśrīyadhvam
Thirdaśrīyata aśrīyetām aśrīyanta


Optative

ActiveSingularDualPlural
Firstśrīṇīyām śrīṇīyāva śrīṇīyāma
Secondśrīṇīyāḥ śrīṇīyātam śrīṇīyāta
Thirdśrīṇīyāt śrīṇīyātām śrīṇīyuḥ


PassiveSingularDualPlural
Firstśrīyeya śrīyevahi śrīyemahi
Secondśrīyethāḥ śrīyeyāthām śrīyedhvam
Thirdśrīyeta śrīyeyātām śrīyeran


Imperative

ActiveSingularDualPlural
Firstśrīṇāni śrīṇāva śrīṇāma
Secondśrīṇīhi śrīṇītam śrīṇīta
Thirdśrīṇātu śrīṇītām śrīṇantu


PassiveSingularDualPlural
Firstśrīyai śrīyāvahai śrīyāmahai
Secondśrīyasva śrīyethām śrīyadhvam
Thirdśrīyatām śrīyetām śrīyantām


Future

ActiveSingularDualPlural
Firstśrāsyāmi śrāsyāvaḥ śrāsyāmaḥ
Secondśrāsyasi śrāsyathaḥ śrāsyatha
Thirdśrāsyati śrāsyataḥ śrāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśrātāsmi śrātāsvaḥ śrātāsmaḥ
Secondśrātāsi śrātāsthaḥ śrātāstha
Thirdśrātā śrātārau śrātāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśrau śaśriva śaśrima
Secondśaśritha śaśrātha śaśrathuḥ śaśra
Thirdśaśrau śaśratuḥ śaśruḥ


Benedictive

ActiveSingularDualPlural
Firstśrīyāsam śrīyāsva śrīyāsma
Secondśrīyāḥ śrīyāstam śrīyāsta
Thirdśrīyāt śrīyāstām śrīyāsuḥ

Participles

Past Passive Participle
śrīta m. n. śrītā f.

Past Active Participle
śrītavat m. n. śrītavatī f.

Present Active Participle
śrīṇat m. n. śrīṇatī f.

Present Passive Participle
śrīyamāṇa m. n. śrīyamāṇā f.

Future Active Participle
śrāsyat m. n. śrāsyantī f.

Future Passive Participle
śrātavya m. n. śrātavyā f.

Future Passive Participle
śreya m. n. śreyā f.

Future Passive Participle
śrāṇīya m. n. śrāṇīyā f.

Perfect Active Participle
śaśrivas m. n. śaśruṣī f.

Indeclinable forms

Infinitive
śrātum

Absolutive
śrītvā

Absolutive
-śrīya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśrapayāmi śrapayāvaḥ śrapayāmaḥ
Secondśrapayasi śrapayathaḥ śrapayatha
Thirdśrapayati śrapayataḥ śrapayanti


MiddleSingularDualPlural
Firstśrapaye śrapayāvahe śrapayāmahe
Secondśrapayase śrapayethe śrapayadhve
Thirdśrapayate śrapayete śrapayante


PassiveSingularDualPlural
Firstśrapye śrapyāvahe śrapyāmahe
Secondśrapyase śrapyethe śrapyadhve
Thirdśrapyate śrapyete śrapyante


Imperfect

ActiveSingularDualPlural
Firstaśrapayam aśrapayāva aśrapayāma
Secondaśrapayaḥ aśrapayatam aśrapayata
Thirdaśrapayat aśrapayatām aśrapayan


MiddleSingularDualPlural
Firstaśrapaye aśrapayāvahi aśrapayāmahi
Secondaśrapayathāḥ aśrapayethām aśrapayadhvam
Thirdaśrapayata aśrapayetām aśrapayanta


PassiveSingularDualPlural
Firstaśrapye aśrapyāvahi aśrapyāmahi
Secondaśrapyathāḥ aśrapyethām aśrapyadhvam
Thirdaśrapyata aśrapyetām aśrapyanta


Optative

ActiveSingularDualPlural
Firstśrapayeyam śrapayeva śrapayema
Secondśrapayeḥ śrapayetam śrapayeta
Thirdśrapayet śrapayetām śrapayeyuḥ


MiddleSingularDualPlural
Firstśrapayeya śrapayevahi śrapayemahi
Secondśrapayethāḥ śrapayeyāthām śrapayedhvam
Thirdśrapayeta śrapayeyātām śrapayeran


PassiveSingularDualPlural
Firstśrapyeya śrapyevahi śrapyemahi
Secondśrapyethāḥ śrapyeyāthām śrapyedhvam
Thirdśrapyeta śrapyeyātām śrapyeran


Imperative

ActiveSingularDualPlural
Firstśrapayāṇi śrapayāva śrapayāma
Secondśrapaya śrapayatam śrapayata
Thirdśrapayatu śrapayatām śrapayantu


MiddleSingularDualPlural
Firstśrapayai śrapayāvahai śrapayāmahai
Secondśrapayasva śrapayethām śrapayadhvam
Thirdśrapayatām śrapayetām śrapayantām


PassiveSingularDualPlural
Firstśrapyai śrapyāvahai śrapyāmahai
Secondśrapyasva śrapyethām śrapyadhvam
Thirdśrapyatām śrapyetām śrapyantām


Future

ActiveSingularDualPlural
Firstśrapayiṣyāmi śrapayiṣyāvaḥ śrapayiṣyāmaḥ
Secondśrapayiṣyasi śrapayiṣyathaḥ śrapayiṣyatha
Thirdśrapayiṣyati śrapayiṣyataḥ śrapayiṣyanti


MiddleSingularDualPlural
Firstśrapayiṣye śrapayiṣyāvahe śrapayiṣyāmahe
Secondśrapayiṣyase śrapayiṣyethe śrapayiṣyadhve
Thirdśrapayiṣyate śrapayiṣyete śrapayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśrapayitāsmi śrapayitāsvaḥ śrapayitāsmaḥ
Secondśrapayitāsi śrapayitāsthaḥ śrapayitāstha
Thirdśrapayitā śrapayitārau śrapayitāraḥ

Participles

Past Passive Participle
śrapita m. n. śrapitā f.

Past Active Participle
śrapitavat m. n. śrapitavatī f.

Present Active Participle
śrapayat m. n. śrapayantī f.

Present Middle Participle
śrapayamāṇa m. n. śrapayamāṇā f.

Present Passive Participle
śrapyamāṇa m. n. śrapyamāṇā f.

Future Active Participle
śrapayiṣyat m. n. śrapayiṣyantī f.

Future Middle Participle
śrapayiṣyamāṇa m. n. śrapayiṣyamāṇā f.

Future Passive Participle
śrapya m. n. śrapyā f.

Future Passive Participle
śrapaṇīya m. n. śrapaṇīyā f.

Future Passive Participle
śrapayitavya m. n. śrapayitavyā f.

Indeclinable forms

Infinitive
śrapayitum

Absolutive
śrapayitvā

Absolutive
-śrapya

Periphrastic Perfect
śrapayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria