Declension table of ?śrāṇīya

Deva

NeuterSingularDualPlural
Nominativeśrāṇīyam śrāṇīye śrāṇīyāni
Vocativeśrāṇīya śrāṇīye śrāṇīyāni
Accusativeśrāṇīyam śrāṇīye śrāṇīyāni
Instrumentalśrāṇīyena śrāṇīyābhyām śrāṇīyaiḥ
Dativeśrāṇīyāya śrāṇīyābhyām śrāṇīyebhyaḥ
Ablativeśrāṇīyāt śrāṇīyābhyām śrāṇīyebhyaḥ
Genitiveśrāṇīyasya śrāṇīyayoḥ śrāṇīyānām
Locativeśrāṇīye śrāṇīyayoḥ śrāṇīyeṣu

Compound śrāṇīya -

Adverb -śrāṇīyam -śrāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria