Declension table of ?śrīyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrīyamāṇaḥ śrīyamāṇau śrīyamāṇāḥ
Vocativeśrīyamāṇa śrīyamāṇau śrīyamāṇāḥ
Accusativeśrīyamāṇam śrīyamāṇau śrīyamāṇān
Instrumentalśrīyamāṇena śrīyamāṇābhyām śrīyamāṇaiḥ śrīyamāṇebhiḥ
Dativeśrīyamāṇāya śrīyamāṇābhyām śrīyamāṇebhyaḥ
Ablativeśrīyamāṇāt śrīyamāṇābhyām śrīyamāṇebhyaḥ
Genitiveśrīyamāṇasya śrīyamāṇayoḥ śrīyamāṇānām
Locativeśrīyamāṇe śrīyamāṇayoḥ śrīyamāṇeṣu

Compound śrīyamāṇa -

Adverb -śrīyamāṇam -śrīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria