Declension table of ?śrāṇīya

Deva

MasculineSingularDualPlural
Nominativeśrāṇīyaḥ śrāṇīyau śrāṇīyāḥ
Vocativeśrāṇīya śrāṇīyau śrāṇīyāḥ
Accusativeśrāṇīyam śrāṇīyau śrāṇīyān
Instrumentalśrāṇīyena śrāṇīyābhyām śrāṇīyaiḥ śrāṇīyebhiḥ
Dativeśrāṇīyāya śrāṇīyābhyām śrāṇīyebhyaḥ
Ablativeśrāṇīyāt śrāṇīyābhyām śrāṇīyebhyaḥ
Genitiveśrāṇīyasya śrāṇīyayoḥ śrāṇīyānām
Locativeśrāṇīye śrāṇīyayoḥ śrāṇīyeṣu

Compound śrāṇīya -

Adverb -śrāṇīyam -śrāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria