Declension table of ?śrīyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrīyamāṇā śrīyamāṇe śrīyamāṇāḥ
Vocativeśrīyamāṇe śrīyamāṇe śrīyamāṇāḥ
Accusativeśrīyamāṇām śrīyamāṇe śrīyamāṇāḥ
Instrumentalśrīyamāṇayā śrīyamāṇābhyām śrīyamāṇābhiḥ
Dativeśrīyamāṇāyai śrīyamāṇābhyām śrīyamāṇābhyaḥ
Ablativeśrīyamāṇāyāḥ śrīyamāṇābhyām śrīyamāṇābhyaḥ
Genitiveśrīyamāṇāyāḥ śrīyamāṇayoḥ śrīyamāṇānām
Locativeśrīyamāṇāyām śrīyamāṇayoḥ śrīyamāṇāsu

Adverb -śrīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria