Declension table of ?śrītavat

Deva

NeuterSingularDualPlural
Nominativeśrītavat śrītavantī śrītavatī śrītavanti
Vocativeśrītavat śrītavantī śrītavatī śrītavanti
Accusativeśrītavat śrītavantī śrītavatī śrītavanti
Instrumentalśrītavatā śrītavadbhyām śrītavadbhiḥ
Dativeśrītavate śrītavadbhyām śrītavadbhyaḥ
Ablativeśrītavataḥ śrītavadbhyām śrītavadbhyaḥ
Genitiveśrītavataḥ śrītavatoḥ śrītavatām
Locativeśrītavati śrītavatoḥ śrītavatsu

Adverb -śrītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria