Declension table of ?śrātavya

Deva

NeuterSingularDualPlural
Nominativeśrātavyam śrātavye śrātavyāni
Vocativeśrātavya śrātavye śrātavyāni
Accusativeśrātavyam śrātavye śrātavyāni
Instrumentalśrātavyena śrātavyābhyām śrātavyaiḥ
Dativeśrātavyāya śrātavyābhyām śrātavyebhyaḥ
Ablativeśrātavyāt śrātavyābhyām śrātavyebhyaḥ
Genitiveśrātavyasya śrātavyayoḥ śrātavyānām
Locativeśrātavye śrātavyayoḥ śrātavyeṣu

Compound śrātavya -

Adverb -śrātavyam -śrātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria