Declension table of ?śrīṇatī

Deva

FeminineSingularDualPlural
Nominativeśrīṇatī śrīṇatyau śrīṇatyaḥ
Vocativeśrīṇati śrīṇatyau śrīṇatyaḥ
Accusativeśrīṇatīm śrīṇatyau śrīṇatīḥ
Instrumentalśrīṇatyā śrīṇatībhyām śrīṇatībhiḥ
Dativeśrīṇatyai śrīṇatībhyām śrīṇatībhyaḥ
Ablativeśrīṇatyāḥ śrīṇatībhyām śrīṇatībhyaḥ
Genitiveśrīṇatyāḥ śrīṇatyoḥ śrīṇatīnām
Locativeśrīṇatyām śrīṇatyoḥ śrīṇatīṣu

Compound śrīṇati - śrīṇatī -

Adverb -śrīṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria