Declension table of ?śaśrivas

Deva

MasculineSingularDualPlural
Nominativeśaśrivān śaśrivāṃsau śaśrivāṃsaḥ
Vocativeśaśrivan śaśrivāṃsau śaśrivāṃsaḥ
Accusativeśaśrivāṃsam śaśrivāṃsau śaśruṣaḥ
Instrumentalśaśruṣā śaśrivadbhyām śaśrivadbhiḥ
Dativeśaśruṣe śaśrivadbhyām śaśrivadbhyaḥ
Ablativeśaśruṣaḥ śaśrivadbhyām śaśrivadbhyaḥ
Genitiveśaśruṣaḥ śaśruṣoḥ śaśruṣām
Locativeśaśruṣi śaśruṣoḥ śaśrivatsu

Compound śaśrivat -

Adverb -śaśrivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria