Conjugation tables of vid_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvindāmi vindāvaḥ vindāmaḥ
Secondvindasi vindathaḥ vindatha
Thirdvindati vindataḥ vindanti


MiddleSingularDualPlural
Firstvinde vindāvahe vindāmahe
Secondvindase vindethe vindadhve
Thirdvindate vindete vindante


PassiveSingularDualPlural
Firstvidye vidyāvahe vidyāmahe
Secondvidyase vidyethe vidyadhve
Thirdvidyate vidyete vidyante


Imperfect

ActiveSingularDualPlural
Firstavindam avindāva avindāma
Secondavindaḥ avindatam avindata
Thirdavindat avindatām avindan


MiddleSingularDualPlural
Firstavinde avindāvahi avindāmahi
Secondavindathāḥ avindethām avindadhvam
Thirdavindata avindetām avindanta


PassiveSingularDualPlural
Firstavidye avidyāvahi avidyāmahi
Secondavidyathāḥ avidyethām avidyadhvam
Thirdavidyata avidyetām avidyanta


Optative

ActiveSingularDualPlural
Firstvindeyam vindeva vindema
Secondvindeḥ vindetam vindeta
Thirdvindet vindetām vindeyuḥ


MiddleSingularDualPlural
Firstvindeya vindevahi vindemahi
Secondvindethāḥ vindeyāthām vindedhvam
Thirdvindeta vindeyātām vinderan


PassiveSingularDualPlural
Firstvidyeya vidyevahi vidyemahi
Secondvidyethāḥ vidyeyāthām vidyedhvam
Thirdvidyeta vidyeyātām vidyeran


Imperative

ActiveSingularDualPlural
Firstvindāni vindāva vindāma
Secondvinda vindatam vindata
Thirdvindatu vindatām vindantu


MiddleSingularDualPlural
Firstvindai vindāvahai vindāmahai
Secondvindasva vindethām vindadhvam
Thirdvindatām vindetām vindantām


PassiveSingularDualPlural
Firstvidyai vidyāvahai vidyāmahai
Secondvidyasva vidyethām vidyadhvam
Thirdvidyatām vidyetām vidyantām


Future

ActiveSingularDualPlural
Firstvetsyāmi vetsyāvaḥ vetsyāmaḥ
Secondvetsyasi vetsyathaḥ vetsyatha
Thirdvetsyati vetsyataḥ vetsyanti


MiddleSingularDualPlural
Firstvetsye vetsyāvahe vetsyāmahe
Secondvetsyase vetsyethe vetsyadhve
Thirdvetsyate vetsyete vetsyante


Periphrastic Future

ActiveSingularDualPlural
Firstvettāsmi vettāsvaḥ vettāsmaḥ
Secondvettāsi vettāsthaḥ vettāstha
Thirdvettā vettārau vettāraḥ


Perfect

ActiveSingularDualPlural
Firstviveda vividiva vividima
Secondviveditha vividathuḥ vivida
Thirdviveda vividatuḥ vividuḥ


MiddleSingularDualPlural
Firstvivide vividivahe vividimahe
Secondvividiṣe vividāthe vivididhve
Thirdvivide vividāte vividire


Aorist

ActiveSingularDualPlural
Firstavidam avidāva avidāma
Secondavidaḥ avidatam avidata
Thirdavidat avidatām avidan


MiddleSingularDualPlural
Firstavide avidāvahi avidāmahi
Secondavidathāḥ avidethām avidadhvam
Thirdavidata avidetām avidanta


Benedictive

ActiveSingularDualPlural
Firstvidyāsam vidyāsva vidyāsma
Secondvidyāḥ vidyāstam vidyāsta
Thirdvidyāt vidyāstām vidyāsuḥ

Participles

Past Passive Participle
vinna m. n. vinnā f.

Past Passive Participle
vitta m. n. vittā f.

Past Active Participle
vittavat m. n. vittavatī f.

Past Active Participle
vinnavat m. n. vinnavatī f.

Present Active Participle
vindat m. n. vindantī f.

Present Middle Participle
vindamāna m. n. vindamānā f.

Present Passive Participle
vidyamāna m. n. vidyamānā f.

Future Active Participle
vetsyat m. n. vetsyantī f.

Future Middle Participle
vetsyamāna m. n. vetsyamānā f.

Future Passive Participle
vettavya m. n. vettavyā f.

Future Passive Participle
vedya m. n. vedyā f.

Future Passive Participle
vedanīya m. n. vedanīyā f.

Perfect Active Participle
vividvas m. n. vividuṣī f.

Perfect Middle Participle
vividāna m. n. vividānā f.

Indeclinable forms

Infinitive
vettum

Absolutive
vittvā

Absolutive
-vidya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria