Declension table of ?vindantī

Deva

FeminineSingularDualPlural
Nominativevindantī vindantyau vindantyaḥ
Vocativevindanti vindantyau vindantyaḥ
Accusativevindantīm vindantyau vindantīḥ
Instrumentalvindantyā vindantībhyām vindantībhiḥ
Dativevindantyai vindantībhyām vindantībhyaḥ
Ablativevindantyāḥ vindantībhyām vindantībhyaḥ
Genitivevindantyāḥ vindantyoḥ vindantīnām
Locativevindantyām vindantyoḥ vindantīṣu

Compound vindanti - vindantī -

Adverb -vindanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria