Declension table of ?vetsyamāna

Deva

MasculineSingularDualPlural
Nominativevetsyamānaḥ vetsyamānau vetsyamānāḥ
Vocativevetsyamāna vetsyamānau vetsyamānāḥ
Accusativevetsyamānam vetsyamānau vetsyamānān
Instrumentalvetsyamānena vetsyamānābhyām vetsyamānaiḥ vetsyamānebhiḥ
Dativevetsyamānāya vetsyamānābhyām vetsyamānebhyaḥ
Ablativevetsyamānāt vetsyamānābhyām vetsyamānebhyaḥ
Genitivevetsyamānasya vetsyamānayoḥ vetsyamānānām
Locativevetsyamāne vetsyamānayoḥ vetsyamāneṣu

Compound vetsyamāna -

Adverb -vetsyamānam -vetsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria