Declension table of vitta

Deva

MasculineSingularDualPlural
Nominativevittaḥ vittau vittāḥ
Vocativevitta vittau vittāḥ
Accusativevittam vittau vittān
Instrumentalvittena vittābhyām vittaiḥ vittebhiḥ
Dativevittāya vittābhyām vittebhyaḥ
Ablativevittāt vittābhyām vittebhyaḥ
Genitivevittasya vittayoḥ vittānām
Locativevitte vittayoḥ vitteṣu

Compound vitta -

Adverb -vittam -vittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria