Declension table of ?vettavyā

Deva

FeminineSingularDualPlural
Nominativevettavyā vettavye vettavyāḥ
Vocativevettavye vettavye vettavyāḥ
Accusativevettavyām vettavye vettavyāḥ
Instrumentalvettavyayā vettavyābhyām vettavyābhiḥ
Dativevettavyāyai vettavyābhyām vettavyābhyaḥ
Ablativevettavyāyāḥ vettavyābhyām vettavyābhyaḥ
Genitivevettavyāyāḥ vettavyayoḥ vettavyānām
Locativevettavyāyām vettavyayoḥ vettavyāsu

Adverb -vettavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria