Declension table of ?vividāna

Deva

NeuterSingularDualPlural
Nominativevividānam vividāne vividānāni
Vocativevividāna vividāne vividānāni
Accusativevividānam vividāne vividānāni
Instrumentalvividānena vividānābhyām vividānaiḥ
Dativevividānāya vividānābhyām vividānebhyaḥ
Ablativevividānāt vividānābhyām vividānebhyaḥ
Genitivevividānasya vividānayoḥ vividānānām
Locativevividāne vividānayoḥ vividāneṣu

Compound vividāna -

Adverb -vividānam -vividānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria