तिङन्तावली विद्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमविन्दति विन्दतः विन्दन्ति
मध्यमविन्दसि विन्दथः विन्दथ
उत्तमविन्दामि विन्दावः विन्दामः


आत्मनेपदेएकद्विबहु
प्रथमविन्दते विन्देते विन्दन्ते
मध्यमविन्दसे विन्देथे विन्दध्वे
उत्तमविन्दे विन्दावहे विन्दामहे


कर्मणिएकद्विबहु
प्रथमविद्यते विद्येते विद्यन्ते
मध्यमविद्यसे विद्येथे विद्यध्वे
उत्तमविद्ये विद्यावहे विद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविन्दत् अविन्दताम् अविन्दन्
मध्यमअविन्दः अविन्दतम् अविन्दत
उत्तमअविन्दम् अविन्दाव अविन्दाम


आत्मनेपदेएकद्विबहु
प्रथमअविन्दत अविन्देताम् अविन्दन्त
मध्यमअविन्दथाः अविन्देथाम् अविन्दध्वम्
उत्तमअविन्दे अविन्दावहि अविन्दामहि


कर्मणिएकद्विबहु
प्रथमअविद्यत अविद्येताम् अविद्यन्त
मध्यमअविद्यथाः अविद्येथाम् अविद्यध्वम्
उत्तमअविद्ये अविद्यावहि अविद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविन्देत् विन्देताम् विन्देयुः
मध्यमविन्देः विन्देतम् विन्देत
उत्तमविन्देयम् विन्देव विन्देम


आत्मनेपदेएकद्विबहु
प्रथमविन्देत विन्देयाताम् विन्देरन्
मध्यमविन्देथाः विन्देयाथाम् विन्देध्वम्
उत्तमविन्देय विन्देवहि विन्देमहि


कर्मणिएकद्विबहु
प्रथमविद्येत विद्येयाताम् विद्येरन्
मध्यमविद्येथाः विद्येयाथाम् विद्येध्वम्
उत्तमविद्येय विद्येवहि विद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविन्दतु विन्दताम् विन्दन्तु
मध्यमविन्द विन्दतम् विन्दत
उत्तमविन्दानि विन्दाव विन्दाम


आत्मनेपदेएकद्विबहु
प्रथमविन्दताम् विन्देताम् विन्दन्ताम्
मध्यमविन्दस्व विन्देथाम् विन्दध्वम्
उत्तमविन्दै विन्दावहै विन्दामहै


कर्मणिएकद्विबहु
प्रथमविद्यताम् विद्येताम् विद्यन्ताम्
मध्यमविद्यस्व विद्येथाम् विद्यध्वम्
उत्तमविद्यै विद्यावहै विद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेत्स्यति वेत्स्यतः वेत्स्यन्ति
मध्यमवेत्स्यसि वेत्स्यथः वेत्स्यथ
उत्तमवेत्स्यामि वेत्स्यावः वेत्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेत्स्यते वेत्स्येते वेत्स्यन्ते
मध्यमवेत्स्यसे वेत्स्येथे वेत्स्यध्वे
उत्तमवेत्स्ये वेत्स्यावहे वेत्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेत्ता वेत्तारौ वेत्तारः
मध्यमवेत्तासि वेत्तास्थः वेत्तास्थ
उत्तमवेत्तास्मि वेत्तास्वः वेत्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविवेद विविदतुः विविदुः
मध्यमविवेदिथ विविदथुः विविद
उत्तमविवेद विविदिव विविदिम


आत्मनेपदेएकद्विबहु
प्रथमविविदे विविदाते विविदिरे
मध्यमविविदिषे विविदाथे विविदिध्वे
उत्तमविविदे विविदिवहे विविदिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअविदत् अविदताम् अविदन्
मध्यमअविदः अविदतम् अविदत
उत्तमअविदम् अविदाव अविदाम


आत्मनेपदेएकद्विबहु
प्रथमअविदत अविदेताम् अविदन्त
मध्यमअविदथाः अविदेथाम् अविदध्वम्
उत्तमअविदे अविदावहि अविदामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमविद्यात् विद्यास्ताम् विद्यासुः
मध्यमविद्याः विद्यास्तम् विद्यास्त
उत्तमविद्यासम् विद्यास्व विद्यास्म

कृदन्त

क्त
विन्न m. n. विन्ना f.

क्त
वित्त m. n. वित्ता f.

क्तवतु
वित्तवत् m. n. वित्तवती f.

क्तवतु
विन्नवत् m. n. विन्नवती f.

शतृ
विन्दत् m. n. विन्दन्ती f.

शानच्
विन्दमान m. n. विन्दमाना f.

शानच् कर्मणि
विद्यमान m. n. विद्यमाना f.

लुडादेश पर
वेत्स्यत् m. n. वेत्स्यन्ती f.

लुडादेश आत्म
वेत्स्यमान m. n. वेत्स्यमाना f.

तव्य
वेत्तव्य m. n. वेत्तव्या f.

यत्
वेद्य m. n. वेद्या f.

अनीयर्
वेदनीय m. n. वेदनीया f.

लिडादेश पर
विविद्वस् m. n. विविदुषी f.

लिडादेश आत्म
विविदान m. n. विविदाना f.

अव्यय

तुमुन्
वेत्तुम्

क्त्वा
वित्त्वा

ल्यप्
॰विद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria