Declension table of ?vinnavat

Deva

MasculineSingularDualPlural
Nominativevinnavān vinnavantau vinnavantaḥ
Vocativevinnavan vinnavantau vinnavantaḥ
Accusativevinnavantam vinnavantau vinnavataḥ
Instrumentalvinnavatā vinnavadbhyām vinnavadbhiḥ
Dativevinnavate vinnavadbhyām vinnavadbhyaḥ
Ablativevinnavataḥ vinnavadbhyām vinnavadbhyaḥ
Genitivevinnavataḥ vinnavatoḥ vinnavatām
Locativevinnavati vinnavatoḥ vinnavatsu

Compound vinnavat -

Adverb -vinnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria