Declension table of ?vindamāna

Deva

MasculineSingularDualPlural
Nominativevindamānaḥ vindamānau vindamānāḥ
Vocativevindamāna vindamānau vindamānāḥ
Accusativevindamānam vindamānau vindamānān
Instrumentalvindamānena vindamānābhyām vindamānaiḥ vindamānebhiḥ
Dativevindamānāya vindamānābhyām vindamānebhyaḥ
Ablativevindamānāt vindamānābhyām vindamānebhyaḥ
Genitivevindamānasya vindamānayoḥ vindamānānām
Locativevindamāne vindamānayoḥ vindamāneṣu

Compound vindamāna -

Adverb -vindamānam -vindamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria