Conjugation tables of ūṣman

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstūṣmāye ūṣmāyāvahe ūṣmāyāmahe
Secondūṣmāyase ūṣmāyethe ūṣmāyadhve
Thirdūṣmāyate ūṣmāyete ūṣmāyante


Imperfect

MiddleSingularDualPlural
Firstauṣmāye auṣmāyāvahi auṣmāyāmahi
Secondauṣmāyathāḥ auṣmāyethām auṣmāyadhvam
Thirdauṣmāyata auṣmāyetām auṣmāyanta


Optative

MiddleSingularDualPlural
Firstūṣmāyeya ūṣmāyevahi ūṣmāyemahi
Secondūṣmāyethāḥ ūṣmāyeyāthām ūṣmāyedhvam
Thirdūṣmāyeta ūṣmāyeyātām ūṣmāyeran


Imperative

MiddleSingularDualPlural
Firstūṣmāyai ūṣmāyāvahai ūṣmāyāmahai
Secondūṣmāyasva ūṣmāyethām ūṣmāyadhvam
Thirdūṣmāyatām ūṣmāyetām ūṣmāyantām


Future

ActiveSingularDualPlural
Firstūṣmāyiṣyāmi ūṣmāyiṣyāvaḥ ūṣmāyiṣyāmaḥ
Secondūṣmāyiṣyasi ūṣmāyiṣyathaḥ ūṣmāyiṣyatha
Thirdūṣmāyiṣyati ūṣmāyiṣyataḥ ūṣmāyiṣyanti


MiddleSingularDualPlural
Firstūṣmāyiṣye ūṣmāyiṣyāvahe ūṣmāyiṣyāmahe
Secondūṣmāyiṣyase ūṣmāyiṣyethe ūṣmāyiṣyadhve
Thirdūṣmāyiṣyate ūṣmāyiṣyete ūṣmāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstūṣmāyitāsmi ūṣmāyitāsvaḥ ūṣmāyitāsmaḥ
Secondūṣmāyitāsi ūṣmāyitāsthaḥ ūṣmāyitāstha
Thirdūṣmāyitā ūṣmāyitārau ūṣmāyitāraḥ

Participles

Past Passive Participle
ūṣmeta m. n. ūṣmetā f.

Past Active Participle
ūṣmetavat m. n. ūṣmetavatī f.

Present Middle Participle
ūṣmāyamāṇa m. n. ūṣmāyamāṇā f.

Future Active Participle
ūṣmāyiṣyat m. n. ūṣmāyiṣyantī f.

Future Middle Participle
ūṣmāyiṣyamāṇa m. n. ūṣmāyiṣyamāṇā f.

Future Passive Participle
ūṣmāyitavya m. n. ūṣmāyitavyā f.

Indeclinable forms

Infinitive
ūṣmāyitum

Absolutive
ūṣmāyitvā

Periphrastic Perfect
ūṣmāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria