तिङन्तावली ऊष्मन्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमऊष्मायते ऊष्मायेते ऊष्मायन्ते
मध्यमऊष्मायसे ऊष्मायेथे ऊष्मायध्वे
उत्तमऊष्माये ऊष्मायावहे ऊष्मायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऔष्मायत औष्मायेताम् औष्मायन्त
मध्यमऔष्मायथाः औष्मायेथाम् औष्मायध्वम्
उत्तमऔष्माये औष्मायावहि औष्मायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमऊष्मायेत ऊष्मायेयाताम् ऊष्मायेरन्
मध्यमऊष्मायेथाः ऊष्मायेयाथाम् ऊष्मायेध्वम्
उत्तमऊष्मायेय ऊष्मायेवहि ऊष्मायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमऊष्मायताम् ऊष्मायेताम् ऊष्मायन्ताम्
मध्यमऊष्मायस्व ऊष्मायेथाम् ऊष्मायध्वम्
उत्तमऊष्मायै ऊष्मायावहै ऊष्मायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऊष्मायिष्यति ऊष्मायिष्यतः ऊष्मायिष्यन्ति
मध्यमऊष्मायिष्यसि ऊष्मायिष्यथः ऊष्मायिष्यथ
उत्तमऊष्मायिष्यामि ऊष्मायिष्यावः ऊष्मायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऊष्मायिष्यते ऊष्मायिष्येते ऊष्मायिष्यन्ते
मध्यमऊष्मायिष्यसे ऊष्मायिष्येथे ऊष्मायिष्यध्वे
उत्तमऊष्मायिष्ये ऊष्मायिष्यावहे ऊष्मायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऊष्मायिता ऊष्मायितारौ ऊष्मायितारः
मध्यमऊष्मायितासि ऊष्मायितास्थः ऊष्मायितास्थ
उत्तमऊष्मायितास्मि ऊष्मायितास्वः ऊष्मायितास्मः

कृदन्त

क्त
ऊष्मेत m. n. ऊष्मेता f.

क्तवतु
ऊष्मेतवत् m. n. ऊष्मेतवती f.

शानच्
ऊष्मायमाण m. n. ऊष्मायमाणा f.

लुडादेश पर
ऊष्मायिष्यत् m. n. ऊष्मायिष्यन्ती f.

लुडादेश आत्म
ऊष्मायिष्यमाण m. n. ऊष्मायिष्यमाणा f.

तव्य
ऊष्मायितव्य m. n. ऊष्मायितव्या f.

अव्यय

तुमुन्
ऊष्मायितुम्

क्त्वा
ऊष्मायित्वा

लिट्
ऊष्मायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria