Declension table of ?ūṣmāyamāṇa

Deva

NeuterSingularDualPlural
Nominativeūṣmāyamāṇam ūṣmāyamāṇe ūṣmāyamāṇāni
Vocativeūṣmāyamāṇa ūṣmāyamāṇe ūṣmāyamāṇāni
Accusativeūṣmāyamāṇam ūṣmāyamāṇe ūṣmāyamāṇāni
Instrumentalūṣmāyamāṇena ūṣmāyamāṇābhyām ūṣmāyamāṇaiḥ
Dativeūṣmāyamāṇāya ūṣmāyamāṇābhyām ūṣmāyamāṇebhyaḥ
Ablativeūṣmāyamāṇāt ūṣmāyamāṇābhyām ūṣmāyamāṇebhyaḥ
Genitiveūṣmāyamāṇasya ūṣmāyamāṇayoḥ ūṣmāyamāṇānām
Locativeūṣmāyamāṇe ūṣmāyamāṇayoḥ ūṣmāyamāṇeṣu

Compound ūṣmāyamāṇa -

Adverb -ūṣmāyamāṇam -ūṣmāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria