Declension table of ?ūṣmāyitavyā

Deva

FeminineSingularDualPlural
Nominativeūṣmāyitavyā ūṣmāyitavye ūṣmāyitavyāḥ
Vocativeūṣmāyitavye ūṣmāyitavye ūṣmāyitavyāḥ
Accusativeūṣmāyitavyām ūṣmāyitavye ūṣmāyitavyāḥ
Instrumentalūṣmāyitavyayā ūṣmāyitavyābhyām ūṣmāyitavyābhiḥ
Dativeūṣmāyitavyāyai ūṣmāyitavyābhyām ūṣmāyitavyābhyaḥ
Ablativeūṣmāyitavyāyāḥ ūṣmāyitavyābhyām ūṣmāyitavyābhyaḥ
Genitiveūṣmāyitavyāyāḥ ūṣmāyitavyayoḥ ūṣmāyitavyānām
Locativeūṣmāyitavyāyām ūṣmāyitavyayoḥ ūṣmāyitavyāsu

Adverb -ūṣmāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria