Declension table of ?ūṣmāyitavya

Deva

NeuterSingularDualPlural
Nominativeūṣmāyitavyam ūṣmāyitavye ūṣmāyitavyāni
Vocativeūṣmāyitavya ūṣmāyitavye ūṣmāyitavyāni
Accusativeūṣmāyitavyam ūṣmāyitavye ūṣmāyitavyāni
Instrumentalūṣmāyitavyena ūṣmāyitavyābhyām ūṣmāyitavyaiḥ
Dativeūṣmāyitavyāya ūṣmāyitavyābhyām ūṣmāyitavyebhyaḥ
Ablativeūṣmāyitavyāt ūṣmāyitavyābhyām ūṣmāyitavyebhyaḥ
Genitiveūṣmāyitavyasya ūṣmāyitavyayoḥ ūṣmāyitavyānām
Locativeūṣmāyitavye ūṣmāyitavyayoḥ ūṣmāyitavyeṣu

Compound ūṣmāyitavya -

Adverb -ūṣmāyitavyam -ūṣmāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria