Declension table of ?ūṣmāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeūṣmāyiṣyan ūṣmāyiṣyantau ūṣmāyiṣyantaḥ
Vocativeūṣmāyiṣyan ūṣmāyiṣyantau ūṣmāyiṣyantaḥ
Accusativeūṣmāyiṣyantam ūṣmāyiṣyantau ūṣmāyiṣyataḥ
Instrumentalūṣmāyiṣyatā ūṣmāyiṣyadbhyām ūṣmāyiṣyadbhiḥ
Dativeūṣmāyiṣyate ūṣmāyiṣyadbhyām ūṣmāyiṣyadbhyaḥ
Ablativeūṣmāyiṣyataḥ ūṣmāyiṣyadbhyām ūṣmāyiṣyadbhyaḥ
Genitiveūṣmāyiṣyataḥ ūṣmāyiṣyatoḥ ūṣmāyiṣyatām
Locativeūṣmāyiṣyati ūṣmāyiṣyatoḥ ūṣmāyiṣyatsu

Compound ūṣmāyiṣyat -

Adverb -ūṣmāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria