Declension table of ?ūṣmāyiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūṣmāyiṣyamāṇaḥ | ūṣmāyiṣyamāṇau | ūṣmāyiṣyamāṇāḥ |
Vocative | ūṣmāyiṣyamāṇa | ūṣmāyiṣyamāṇau | ūṣmāyiṣyamāṇāḥ |
Accusative | ūṣmāyiṣyamāṇam | ūṣmāyiṣyamāṇau | ūṣmāyiṣyamāṇān |
Instrumental | ūṣmāyiṣyamāṇena | ūṣmāyiṣyamāṇābhyām | ūṣmāyiṣyamāṇaiḥ ūṣmāyiṣyamāṇebhiḥ |
Dative | ūṣmāyiṣyamāṇāya | ūṣmāyiṣyamāṇābhyām | ūṣmāyiṣyamāṇebhyaḥ |
Ablative | ūṣmāyiṣyamāṇāt | ūṣmāyiṣyamāṇābhyām | ūṣmāyiṣyamāṇebhyaḥ |
Genitive | ūṣmāyiṣyamāṇasya | ūṣmāyiṣyamāṇayoḥ | ūṣmāyiṣyamāṇānām |
Locative | ūṣmāyiṣyamāṇe | ūṣmāyiṣyamāṇayoḥ | ūṣmāyiṣyamāṇeṣu |