Declension table of ?ūṣmāyitavya

Deva

MasculineSingularDualPlural
Nominativeūṣmāyitavyaḥ ūṣmāyitavyau ūṣmāyitavyāḥ
Vocativeūṣmāyitavya ūṣmāyitavyau ūṣmāyitavyāḥ
Accusativeūṣmāyitavyam ūṣmāyitavyau ūṣmāyitavyān
Instrumentalūṣmāyitavyena ūṣmāyitavyābhyām ūṣmāyitavyaiḥ ūṣmāyitavyebhiḥ
Dativeūṣmāyitavyāya ūṣmāyitavyābhyām ūṣmāyitavyebhyaḥ
Ablativeūṣmāyitavyāt ūṣmāyitavyābhyām ūṣmāyitavyebhyaḥ
Genitiveūṣmāyitavyasya ūṣmāyitavyayoḥ ūṣmāyitavyānām
Locativeūṣmāyitavye ūṣmāyitavyayoḥ ūṣmāyitavyeṣu

Compound ūṣmāyitavya -

Adverb -ūṣmāyitavyam -ūṣmāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria