Conjugation tables of uṣas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstuṣasyāmi uṣasyāvaḥ uṣasyāmaḥ
Seconduṣasyasi uṣasyathaḥ uṣasyatha
Thirduṣasyati uṣasyataḥ uṣasyanti


Imperfect

ActiveSingularDualPlural
Firstauṣasyam auṣasyāva auṣasyāma
Secondauṣasyaḥ auṣasyatam auṣasyata
Thirdauṣasyat auṣasyatām auṣasyan


Optative

ActiveSingularDualPlural
Firstuṣasyeyam uṣasyeva uṣasyema
Seconduṣasyeḥ uṣasyetam uṣasyeta
Thirduṣasyet uṣasyetām uṣasyeyuḥ


Imperative

ActiveSingularDualPlural
Firstuṣasyāni uṣasyāva uṣasyāma
Seconduṣasya uṣasyatam uṣasyata
Thirduṣasyatu uṣasyatām uṣasyantu


Future

ActiveSingularDualPlural
Firstuṣasyiṣyāmi uṣasyiṣyāvaḥ uṣasyiṣyāmaḥ
Seconduṣasyiṣyasi uṣasyiṣyathaḥ uṣasyiṣyatha
Thirduṣasyiṣyati uṣasyiṣyataḥ uṣasyiṣyanti


MiddleSingularDualPlural
Firstuṣasyiṣye uṣasyiṣyāvahe uṣasyiṣyāmahe
Seconduṣasyiṣyase uṣasyiṣyethe uṣasyiṣyadhve
Thirduṣasyiṣyate uṣasyiṣyete uṣasyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstuṣasyitāsmi uṣasyitāsvaḥ uṣasyitāsmaḥ
Seconduṣasyitāsi uṣasyitāsthaḥ uṣasyitāstha
Thirduṣasyitā uṣasyitārau uṣasyitāraḥ

Participles

Past Passive Participle
uṣeta m. n. uṣetā f.

Past Active Participle
uṣetavat m. n. uṣetavatī f.

Present Active Participle
uṣasyat m. n. uṣasyantī f.

Future Active Participle
uṣasyiṣyat m. n. uṣasyiṣyantī f.

Future Middle Participle
uṣasyiṣyamāṇa m. n. uṣasyiṣyamāṇā f.

Future Passive Participle
uṣasyitavya m. n. uṣasyitavyā f.

Indeclinable forms

Infinitive
uṣasyitum

Absolutive
uṣasyitvā

Periphrastic Perfect
uṣasyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria