Declension table of ?uṣasyitavya

Deva

MasculineSingularDualPlural
Nominativeuṣasyitavyaḥ uṣasyitavyau uṣasyitavyāḥ
Vocativeuṣasyitavya uṣasyitavyau uṣasyitavyāḥ
Accusativeuṣasyitavyam uṣasyitavyau uṣasyitavyān
Instrumentaluṣasyitavyena uṣasyitavyābhyām uṣasyitavyaiḥ uṣasyitavyebhiḥ
Dativeuṣasyitavyāya uṣasyitavyābhyām uṣasyitavyebhyaḥ
Ablativeuṣasyitavyāt uṣasyitavyābhyām uṣasyitavyebhyaḥ
Genitiveuṣasyitavyasya uṣasyitavyayoḥ uṣasyitavyānām
Locativeuṣasyitavye uṣasyitavyayoḥ uṣasyitavyeṣu

Compound uṣasyitavya -

Adverb -uṣasyitavyam -uṣasyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria