Declension table of ?uṣasyiṣyat

Deva

NeuterSingularDualPlural
Nominativeuṣasyiṣyat uṣasyiṣyantī uṣasyiṣyatī uṣasyiṣyanti
Vocativeuṣasyiṣyat uṣasyiṣyantī uṣasyiṣyatī uṣasyiṣyanti
Accusativeuṣasyiṣyat uṣasyiṣyantī uṣasyiṣyatī uṣasyiṣyanti
Instrumentaluṣasyiṣyatā uṣasyiṣyadbhyām uṣasyiṣyadbhiḥ
Dativeuṣasyiṣyate uṣasyiṣyadbhyām uṣasyiṣyadbhyaḥ
Ablativeuṣasyiṣyataḥ uṣasyiṣyadbhyām uṣasyiṣyadbhyaḥ
Genitiveuṣasyiṣyataḥ uṣasyiṣyatoḥ uṣasyiṣyatām
Locativeuṣasyiṣyati uṣasyiṣyatoḥ uṣasyiṣyatsu

Adverb -uṣasyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria