Declension table of uṣetavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | uṣetavatī | uṣetavatyau | uṣetavatyaḥ |
Vocative | uṣetavati | uṣetavatyau | uṣetavatyaḥ |
Accusative | uṣetavatīm | uṣetavatyau | uṣetavatīḥ |
Instrumental | uṣetavatyā | uṣetavatībhyām | uṣetavatībhiḥ |
Dative | uṣetavatyai | uṣetavatībhyām | uṣetavatībhyaḥ |
Ablative | uṣetavatyāḥ | uṣetavatībhyām | uṣetavatībhyaḥ |
Genitive | uṣetavatyāḥ | uṣetavatyoḥ | uṣetavatīnām |
Locative | uṣetavatyām | uṣetavatyoḥ | uṣetavatīṣu |