तिङन्तावली उषस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउषस्यति उषस्यतः उषस्यन्ति
मध्यमउषस्यसि उषस्यथः उषस्यथ
उत्तमउषस्यामि उषस्यावः उषस्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔषस्यत् औषस्यताम् औषस्यन्
मध्यमऔषस्यः औषस्यतम् औषस्यत
उत्तमऔषस्यम् औषस्याव औषस्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउषस्येत् उषस्येताम् उषस्येयुः
मध्यमउषस्येः उषस्येतम् उषस्येत
उत्तमउषस्येयम् उषस्येव उषस्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमउषस्यतु उषस्यताम् उषस्यन्तु
मध्यमउषस्य उषस्यतम् उषस्यत
उत्तमउषस्यानि उषस्याव उषस्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमउषस्यिष्यति उषस्यिष्यतः उषस्यिष्यन्ति
मध्यमउषस्यिष्यसि उषस्यिष्यथः उषस्यिष्यथ
उत्तमउषस्यिष्यामि उषस्यिष्यावः उषस्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउषस्यिष्यते उषस्यिष्येते उषस्यिष्यन्ते
मध्यमउषस्यिष्यसे उषस्यिष्येथे उषस्यिष्यध्वे
उत्तमउषस्यिष्ये उषस्यिष्यावहे उषस्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउषस्यिता उषस्यितारौ उषस्यितारः
मध्यमउषस्यितासि उषस्यितास्थः उषस्यितास्थ
उत्तमउषस्यितास्मि उषस्यितास्वः उषस्यितास्मः

कृदन्त

क्त
उषेत m. n. उषेता f.

क्तवतु
उषेतवत् m. n. उषेतवती f.

शतृ
उषस्यत् m. n. उषस्यन्ती f.

लुडादेश पर
उषस्यिष्यत् m. n. उषस्यिष्यन्ती f.

लुडादेश आत्म
उषस्यिष्यमाण m. n. उषस्यिष्यमाणा f.

तव्य
उषस्यितव्य m. n. उषस्यितव्या f.

अव्यय

तुमुन्
उषस्यितुम्

क्त्वा
उषस्यित्वा

लिट्
उषस्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria