तिङन्तावली
उषस्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उषस्यति
उषस्यतः
उषस्यन्ति
मध्यम
उषस्यसि
उषस्यथः
उषस्यथ
उत्तम
उषस्यामि
उषस्यावः
उषस्यामः
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
औषस्यत्
औषस्यताम्
औषस्यन्
मध्यम
औषस्यः
औषस्यतम्
औषस्यत
उत्तम
औषस्यम्
औषस्याव
औषस्याम
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उषस्येत्
उषस्येताम्
उषस्येयुः
मध्यम
उषस्येः
उषस्येतम्
उषस्येत
उत्तम
उषस्येयम्
उषस्येव
उषस्येम
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उषस्यतु
उषस्यताम्
उषस्यन्तु
मध्यम
उषस्य
उषस्यतम्
उषस्यत
उत्तम
उषस्यानि
उषस्याव
उषस्याम
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उषस्यिष्यति
उषस्यिष्यतः
उषस्यिष्यन्ति
मध्यम
उषस्यिष्यसि
उषस्यिष्यथः
उषस्यिष्यथ
उत्तम
उषस्यिष्यामि
उषस्यिष्यावः
उषस्यिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
उषस्यिष्यते
उषस्यिष्येते
उषस्यिष्यन्ते
मध्यम
उषस्यिष्यसे
उषस्यिष्येथे
उषस्यिष्यध्वे
उत्तम
उषस्यिष्ये
उषस्यिष्यावहे
उषस्यिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उषस्यिता
उषस्यितारौ
उषस्यितारः
मध्यम
उषस्यितासि
उषस्यितास्थः
उषस्यितास्थ
उत्तम
उषस्यितास्मि
उषस्यितास्वः
उषस्यितास्मः
कृदन्त
क्त
उषेत
m.
n.
उषेता
f.
क्तवतु
उषेतवत्
m.
n.
उषेतवती
f.
शतृ
उषस्यत्
m.
n.
उषस्यन्ती
f.
लुडादेश पर
उषस्यिष्यत्
m.
n.
उषस्यिष्यन्ती
f.
लुडादेश आत्म
उषस्यिष्यमाण
m.
n.
उषस्यिष्यमाणा
f.
तव्य
उषस्यितव्य
m.
n.
उषस्यितव्या
f.
अव्यय
तुमुन्
उषस्यितुम्
क्त्वा
उषस्यित्वा
लिट्
उषस्याम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023