Declension table of ?uṣeta

Deva

MasculineSingularDualPlural
Nominativeuṣetaḥ uṣetau uṣetāḥ
Vocativeuṣeta uṣetau uṣetāḥ
Accusativeuṣetam uṣetau uṣetān
Instrumentaluṣetena uṣetābhyām uṣetaiḥ uṣetebhiḥ
Dativeuṣetāya uṣetābhyām uṣetebhyaḥ
Ablativeuṣetāt uṣetābhyām uṣetebhyaḥ
Genitiveuṣetasya uṣetayoḥ uṣetānām
Locativeuṣete uṣetayoḥ uṣeteṣu

Compound uṣeta -

Adverb -uṣetam -uṣetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria