Declension table of uṣetavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | uṣetavān | uṣetavantau | uṣetavantaḥ |
Vocative | uṣetavan | uṣetavantau | uṣetavantaḥ |
Accusative | uṣetavantam | uṣetavantau | uṣetavataḥ |
Instrumental | uṣetavatā | uṣetavadbhyām | uṣetavadbhiḥ |
Dative | uṣetavate | uṣetavadbhyām | uṣetavadbhyaḥ |
Ablative | uṣetavataḥ | uṣetavadbhyām | uṣetavadbhyaḥ |
Genitive | uṣetavataḥ | uṣetavatoḥ | uṣetavatām |
Locative | uṣetavati | uṣetavatoḥ | uṣetavatsu |