Declension table of ?uṣetavat

Deva

MasculineSingularDualPlural
Nominativeuṣetavān uṣetavantau uṣetavantaḥ
Vocativeuṣetavan uṣetavantau uṣetavantaḥ
Accusativeuṣetavantam uṣetavantau uṣetavataḥ
Instrumentaluṣetavatā uṣetavadbhyām uṣetavadbhiḥ
Dativeuṣetavate uṣetavadbhyām uṣetavadbhyaḥ
Ablativeuṣetavataḥ uṣetavadbhyām uṣetavadbhyaḥ
Genitiveuṣetavataḥ uṣetavatoḥ uṣetavatām
Locativeuṣetavati uṣetavatoḥ uṣetavatsu

Compound uṣetavat -

Adverb -uṣetavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria