Declension table of uṣetaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uṣetam | uṣete | uṣetāni |
Vocative | uṣeta | uṣete | uṣetāni |
Accusative | uṣetam | uṣete | uṣetāni |
Instrumental | uṣetena | uṣetābhyām | uṣetaiḥ |
Dative | uṣetāya | uṣetābhyām | uṣetebhyaḥ |
Ablative | uṣetāt | uṣetābhyām | uṣetebhyaḥ |
Genitive | uṣetasya | uṣetayoḥ | uṣetānām |
Locative | uṣete | uṣetayoḥ | uṣeteṣu |