Conjugation tables of ?stumbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststubhnomi stubhnuvaḥ stubhnumaḥ
Secondstubhnoṣi stubhnuthaḥ stubhnutha
Thirdstubhnoti stubhnutaḥ stubhnuvanti


MiddleSingularDualPlural
Firststubhnuve stubhnuvahe stubhnumahe
Secondstubhnuṣe stubhnuvāthe stubhnudhve
Thirdstubhnute stubhnuvāte stubhnuvate


PassiveSingularDualPlural
Firststumbhye stumbhyāvahe stumbhyāmahe
Secondstumbhyase stumbhyethe stumbhyadhve
Thirdstumbhyate stumbhyete stumbhyante


Imperfect

ActiveSingularDualPlural
Firstastubhnavam astubhnuva astubhnuma
Secondastubhnoḥ astubhnutam astubhnuta
Thirdastubhnot astubhnutām astubhnuvan


MiddleSingularDualPlural
Firstastubhnuvi astubhnuvahi astubhnumahi
Secondastubhnuthāḥ astubhnuvāthām astubhnudhvam
Thirdastubhnuta astubhnuvātām astubhnuvata


PassiveSingularDualPlural
Firstastumbhye astumbhyāvahi astumbhyāmahi
Secondastumbhyathāḥ astumbhyethām astumbhyadhvam
Thirdastumbhyata astumbhyetām astumbhyanta


Optative

ActiveSingularDualPlural
Firststubhnuyām stubhnuyāva stubhnuyāma
Secondstubhnuyāḥ stubhnuyātam stubhnuyāta
Thirdstubhnuyāt stubhnuyātām stubhnuyuḥ


MiddleSingularDualPlural
Firststubhnuvīya stubhnuvīvahi stubhnuvīmahi
Secondstubhnuvīthāḥ stubhnuvīyāthām stubhnuvīdhvam
Thirdstubhnuvīta stubhnuvīyātām stubhnuvīran


PassiveSingularDualPlural
Firststumbhyeya stumbhyevahi stumbhyemahi
Secondstumbhyethāḥ stumbhyeyāthām stumbhyedhvam
Thirdstumbhyeta stumbhyeyātām stumbhyeran


Imperative

ActiveSingularDualPlural
Firststubhnavāni stubhnavāva stubhnavāma
Secondstubhnuhi stubhnutam stubhnuta
Thirdstubhnotu stubhnutām stubhnuvantu


MiddleSingularDualPlural
Firststubhnavai stubhnavāvahai stubhnavāmahai
Secondstubhnuṣva stubhnuvāthām stubhnudhvam
Thirdstubhnutām stubhnuvātām stubhnuvatām


PassiveSingularDualPlural
Firststumbhyai stumbhyāvahai stumbhyāmahai
Secondstumbhyasva stumbhyethām stumbhyadhvam
Thirdstumbhyatām stumbhyetām stumbhyantām


Future

ActiveSingularDualPlural
Firststumbhiṣyāmi stumbhiṣyāvaḥ stumbhiṣyāmaḥ
Secondstumbhiṣyasi stumbhiṣyathaḥ stumbhiṣyatha
Thirdstumbhiṣyati stumbhiṣyataḥ stumbhiṣyanti


MiddleSingularDualPlural
Firststumbhiṣye stumbhiṣyāvahe stumbhiṣyāmahe
Secondstumbhiṣyase stumbhiṣyethe stumbhiṣyadhve
Thirdstumbhiṣyate stumbhiṣyete stumbhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststumbhitāsmi stumbhitāsvaḥ stumbhitāsmaḥ
Secondstumbhitāsi stumbhitāsthaḥ stumbhitāstha
Thirdstumbhitā stumbhitārau stumbhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttuṣṭumbha tuṣṭumbhiva tuṣṭumbhima
Secondtuṣṭumbhitha tuṣṭumbhathuḥ tuṣṭumbha
Thirdtuṣṭumbha tuṣṭumbhatuḥ tuṣṭumbhuḥ


MiddleSingularDualPlural
Firsttuṣṭumbhe tuṣṭumbhivahe tuṣṭumbhimahe
Secondtuṣṭumbhiṣe tuṣṭumbhāthe tuṣṭumbhidhve
Thirdtuṣṭumbhe tuṣṭumbhāte tuṣṭumbhire


Benedictive

ActiveSingularDualPlural
Firststumbhyāsam stumbhyāsva stumbhyāsma
Secondstumbhyāḥ stumbhyāstam stumbhyāsta
Thirdstumbhyāt stumbhyāstām stumbhyāsuḥ

Participles

Past Passive Participle
stumbhita m. n. stumbhitā f.

Past Active Participle
stumbhitavat m. n. stumbhitavatī f.

Present Active Participle
stubhnuvat m. n. stubhnuvatī f.

Present Middle Participle
stubhnvāna m. n. stubhnvānā f.

Present Passive Participle
stumbhyamāna m. n. stumbhyamānā f.

Future Active Participle
stumbhiṣyat m. n. stumbhiṣyantī f.

Future Middle Participle
stumbhiṣyamāṇa m. n. stumbhiṣyamāṇā f.

Future Passive Participle
stumbhitavya m. n. stumbhitavyā f.

Future Passive Participle
stumbhya m. n. stumbhyā f.

Future Passive Participle
stumbhanīya m. n. stumbhanīyā f.

Perfect Active Participle
tuṣṭumbhvas m. n. tuṣṭumbhuṣī f.

Perfect Middle Participle
tuṣṭumbhāna m. n. tuṣṭumbhānā f.

Indeclinable forms

Infinitive
stumbhitum

Absolutive
stumbhitvā

Absolutive
-stumbhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria